||Sundarakanda ||

|| Sarga 45||( Slokas in Devanagari )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

सुंदरकांड.
अथ पंचचत्त्वारिंशस्सर्गः॥

ततस्ते राक्षसेंद्रेण चोदिता मंत्रिणस्सुताः।
निर्ययुर्भवनात् तस्मात् सप्तसप्तार्चिवर्चसः॥1||

महबलपरीवारा धनुष्मंतो महाबलाः।
कृतास्त्रास्त्रविदां श्रेष्ठाः परस्सरजयैषिणः॥2||

हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः।
तोयदस्वननिर्घोषै र्वाजीयुक्तर्महारथैः॥3||

तप्तकांचन चित्राणि चापान्यमित विक्रमाः।
विष्फारयंतः संहृष्टाः तटित्वंत इवांबुदाः॥4||

जनन्यस्तु ततस्तेषां विदिता किंकरान् हतान्।
बभूवुश्शोकसंभ्रांताः सबांधवसुहृज्जनाः॥5||

ते परस्परसंघर्षा तप्तकांचनभूषणाः।
अभिपेतुर्हनूमंतं तोरणस्थ मवस्थितम्॥6||

सृजंतो बाणवृष्टिं ते रथगर्जित निस्स्वनाः।
वृष्टिमंत इवांबोधा विचेरुर्नैरृतांबुदाः॥7||

अवकीर्णस्ततस्ताभिर्हनुमान् शरवृष्टिभिः।
अभवत्संवृताकारः शैलाराडिव वृष्टिभिः॥8||

स शरान्मोघयामास तेषा माशुचरः कपिः।
रथवेगं च वीराणां विचरन्विमलेंबरे॥9||

सतैः क्रीडन् धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते।
धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरंबरे॥10||

सकृत्वा निनदं घोरं त्रासयं स्तां महाचमूम्।
चकार हनुमान् वेगं तेषु रक्षस्सु वीर्यवान्॥11||

तलेनाभ्यहनत्कांश्चित् पादैः कांश्चित्परंतपः
मुष्टिनाभ्यहनत्कांचिन् नखैः कांश्चिद्व्यदारयत्॥12||

प्रममाथोरसा कांश्चिदूरूभ्यां अपरान् कपिः।
केचित्तस्य निनादेन तत्रैव पतिता भुवि॥13||

ततस्तेष्ववसन्नेषु भूमौ निपतितेषु च।
तत्सैन्यमगमत् सर्वं दिशोदश भयार्दितम्॥14||

विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः।
भग्ननीडध्वजच्चत्रैर्भूश्च कीर्णाsभव द्रथैः॥15||

स्रवतारुधिरेणाथ स्रवंत्यो दर्शिताः पथि।
विविधैश्च स्वरैर्लंका ननाद विकृतं तदा॥16||

सतान्प्रवृद्दान्विनिहत्य राक्षसान्
महाबलश्चंडपराक्रमः कपिः।
युयुत्सुरन्यैः पुनरेव राक्षसैः
तमेव वीरोऽभिजगाम तोरणम्॥17||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे पंचचत्त्वारिंशस्सर्गः ॥

|| Om tat sat ||